वांछित मन्त्र चुनें

तमिन्द्रं॒ दान॑मीमहे शवसा॒नमभी॑र्वम् । ईशा॑नं रा॒य ई॑महे ॥

अंग्रेज़ी लिप्यंतरण

tam indraṁ dānam īmahe śavasānam abhīrvam | īśānaṁ rāya īmahe ||

पद पाठ

तम् । इन्द्र॑म् । दान॑म् । ई॒म॒हे । श॒व॒सा॒नम् । अभी॑र्वम् । ईशा॑नम् । रा॒यः । ई॒म॒हे॒ ॥ ८.४६.६

ऋग्वेद » मण्डल:8» सूक्त:46» मन्त्र:6 | अष्टक:6» अध्याय:4» वर्ग:2» मन्त्र:1 | मण्डल:8» अनुवाक:6» मन्त्र:6


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (शतमूते) हे अनन्त प्रकार से रक्षाकारक (शतक्रतो) हे अनन्तकर्मसंयुक्त महाकर्मन् देव ! (यस्य+ते) जिस तेरे (महिमानम्) महिमा को (कारवः) स्तुतिकर्त्तृगण (गीर्भिः) अपने-२ गद्य पद्यमय वचनों से (गृणन्ति) गाते हैं ॥३॥
भावार्थभाषाः - अच्छे विद्वान् स्तुतिपाठक और अन्यान्य आचार्य्यगण उसी की स्तुति करते हैं, अतः हे मनुष्यों ! आप भी उसी की महिमा गाओ ॥३॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे शतमूते ! शतमनन्तम् ऊतयो रक्षा यस्य स शतमूतिः तस्य सम्बोधने। हे शतक्रतो भगवन् ! यस्य ते महिमानम्। कारवः=कर्त्तारः स्तोत्राणाम्। गीर्भिः=वचनैः। गृणन्ति=स्तुवन्ति ॥३॥